般若波羅蜜多心經 | Heart Sutra

如題

紀錄一下媽媽喜歡的心經及其相關資訊。

題外話,在澳洲生活的時候遇到的印度大吉嶺朋友也很喜歡分享一些玄奘在印度留下的事蹟,在工作之餘可以聽這些故事讓我開心許多,少點壓力。雖然我還是覺得希臘哲學比較實用,可以把人抽象成狀態機,理性行事。但但佛學似乎又有穩定人心的功用,即便是非常講邏輯的人也需要讓自己靜心才能理性思考。或許人心需要不同的調劑來找到平衡吧,如何在生活中找到平靜同時透過希臘學派創造的機器來達成日常工作或許是一個我想達到的境界(?)。

說實在我覺得這經典在以前大概是流行歌兼心靈寄託的角色吧,念起來實在是蠻順的,玄奘或許是個有才華的大詩人之類的。聽說他在印度的時候帶了很多人進去交流,當地留下很多學校。一個人要通梵文把歌翻唱得這麼流行,真的不簡單啊。

再來題外話,佛經裡面也塞了很多四十二萬億眾生之類的神奇數字,或許之後也可以寫一篇來蒐整那些有趣的數字。

般若波羅蜜多?

Prajñāpāramitā, 由文字聞修而親證般若智慧,超越生死輪迴,到達不生不滅的解脫境界。 般若, 佛家用語 == 智慧

原文

प्रज्ञापारमिताहॄदय सूत्रं 般若波羅蜜多心經

॥ नमः सर्वज्ञाय ॥ (歸命一切智者)

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । 觀自在菩薩,行深般若波羅蜜多時,

पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म । 照見五蘊皆空,度一切苦厄。

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् । 舍利子! (色即空,空即色)

रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् । 色不異空,空不異色;

यद्रूपं सा शून्यता या शून्यता तद्रूपम् । 色即是空,空即是色,

एवमेव वेदानासंज्ञासंस्कारविज्ञानानि । 受、想、行、識,亦復如是。

इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा 舍利子!是諸法空相,

अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः । 不生不滅,不垢不淨,不增不減

तस्माच्चारिपुत्र शून्यतायां न रूपं 是故空中無色,

न वेदना न संज्ञा न संस्कारा न विज्ञानं । 無受、想、行、識;

न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि 無眼、耳、鼻、舌、身、意;

न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः 無色、聲、香、味、觸、法;

न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । 無眼界,乃至無意識界;

न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो 無無明,亦無無明盡,

यावन्न जरामरणं न जरामरणक्षयो 乃至無老死,亦無老死盡;

न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः । 無苦、集、滅、道,無智亦無得。

तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य 以無所得故,菩提薩埵,依般若波羅蜜多故,

विहरत्यचित्तावरणः । 心無罣礙;

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः । 無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。

त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम् 三世諸佛,依般若波羅蜜多故,

आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः । 得阿耨多羅三藐三菩提。

तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो 故知般若波羅蜜多,是大神咒、

महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । 是大明咒、是無上咒、是無等等咒,能除一切苦,

सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः 真實不虛。故說般若波羅蜜多咒,

तद्यथा । 即說咒曰:

गते गते पारगते परसंगते बोधि सवाहा ॥ 揭諦,揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。

इति प्रञापारमिताहृदयं समाप्तम् ॥ (般若波羅蜜多心經終)

Reference

[1] Wiki [2] 原文

Tags